A 150-31 Kumārītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 150/31
Title: Kumārītantra
Dimensions: 34.5 x 14 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/251
Remarks:


Reel No. A 150-31 Inventory No. 36951

Title Kālītantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 34.0 x 13.0 cm

Folios 6

Lines per Folio 13

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit NAK

Accession No. 3/251

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śivāya ||

kailāsaśikharāsīnaṃ caṃdrakhaṃḍavirājitaṃ |

papraccha parayā bhaktyā gaurī natvā vṛṣadhvajaṃ |

bhavan sarvadharmajña sarvaśāstra(2)viśāradaḥ (!) |

kenopāyena ca kalau na gacchaṃti hy asadgatiṃ || 

bhairava uvāca ||

atiguhyataraṃ hy etad ānaṃdretkaṃ (!) sanātanaṃ⟪ḥ⟫ |

atīva ca sugopyaṃ ca (3) kathituṃ (!) naiva śakyate |

atīvāsi priyā yasmāt tat [[t]] kathayāmi te | (!)

sarvaṃ brahmamayaṃ hy etat saṃsāraṃ sthūlasūkṣmakaṃ | (fol. 1v1–3)

End

nārīnāmnā śmaśāne ca dṛṣṭā (!) tatyonimaṃḍalaṃ |

japitvā tu vaśīkuryyāt yadi sthāna (!) palāyate |

kṛṣṇapuṣpai (!) pūjayi(6)tvā dhyātvā caiva digaṃbarīṃ |

japtāyutaṃ (!) śmaśāne ca śatrūṇāṃ māraṇaṃ bhavet |

kālīkālpam (!) idaṃ ⟪japtvā⟫ [[devi]] gopayen (!) mātṛjāravat ||

gopane sarvasiddhiḥ syāt (7) prakāśe maraṇaṃ druvaṃ ||  ❁  || (fol. 6r5–7)

Colophon

iti kumārītaṃtre paramarahasye kaliyugavarṇane pūrvabhāge kālīkalpe navamaḥ paṭalaḥ ||  ❁  ||  ❁  ||  ❁  ||  ❁  || 

(8) idam pustakam śrīupendravikramadevasya.

(9) samvat 1921

(10) śubham

(11) viṣṇuyāmale || 

kṛte śrūtyuktamārge (!) syāt tretāyāṃ smṛtibhāvitaḥ ||

dvāpare tu purāṇoktaḥ kalo (!) cāgamasaṃbhava (!) || (fol. 6r8–11)

Microfilm Details

Reel No. A 150/31

Date of Filming 08-10-1971

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 2v–3r.

Catalogued by BK/SG

Date 08-12-2005

Bibliography