A 150-31 Kumārītantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 150/31
Title: Kumārītantra
Dimensions: 34.5 x 14 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/251
Remarks:
Reel No. A 150-31 Inventory No. 36951
Title Kālītantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 34.0 x 13.0 cm
Folios 6
Lines per Folio 13
Foliation figures in the middle of the right-hand margin on the verso
Place of Deposit NAK
Accession No. 3/251
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śivāya ||
kailāsaśikharāsīnaṃ caṃdrakhaṃḍavirājitaṃ |
papraccha parayā bhaktyā gaurī natvā vṛṣadhvajaṃ |
bhavan sarvadharmajña sarvaśāstra(2)viśāradaḥ (!) |
kenopāyena ca kalau na gacchaṃti hy asadgatiṃ ||
bhairava uvāca ||
atiguhyataraṃ hy etad ānaṃdretkaṃ (!) sanātanaṃ⟪ḥ⟫ |
atīva ca sugopyaṃ ca (3) kathituṃ (!) naiva śakyate |
atīvāsi priyā yasmāt tat [[t]] kathayāmi te | (!)
sarvaṃ brahmamayaṃ hy etat saṃsāraṃ sthūlasūkṣmakaṃ | (fol. 1v1–3)
End
nārīnāmnā śmaśāne ca dṛṣṭā (!) tatyonimaṃḍalaṃ |
japitvā tu vaśīkuryyāt yadi sthāna (!) palāyate |
kṛṣṇapuṣpai (!) pūjayi(6)tvā dhyātvā caiva digaṃbarīṃ |
japtāyutaṃ (!) śmaśāne ca śatrūṇāṃ māraṇaṃ bhavet |
kālīkālpam (!) idaṃ ⟪japtvā⟫ [[devi]] gopayen (!) mātṛjāravat ||
gopane sarvasiddhiḥ syāt (7) prakāśe maraṇaṃ druvaṃ || ❁ || (fol. 6r5–7)
Colophon
iti kumārītaṃtre paramarahasye kaliyugavarṇane pūrvabhāge kālīkalpe navamaḥ paṭalaḥ || ❁ || ❁ || ❁ || ❁ ||
(8) idam pustakam śrīupendravikramadevasya.
(9) samvat 1921
(10) śubham
(11) viṣṇuyāmale ||
kṛte śrūtyuktamārge (!) syāt tretāyāṃ smṛtibhāvitaḥ ||
dvāpare tu purāṇoktaḥ kalo (!) cāgamasaṃbhava (!) || (fol. 6r8–11)
Microfilm Details
Reel No. A 150/31
Date of Filming 08-10-1971
Exposures 9
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 2v–3r.
Catalogued by BK/SG
Date 08-12-2005
Bibliography